Original

वैशंपायन उवाच ।भीमोऽथ प्रथमं गत्वा रात्रौ छन्न उपाविशत् ।मृगं हरिरिवादृश्यः प्रत्याकाङ्क्षत्स कीचकम् ॥ ३८ ॥

Segmented

वैशंपायन उवाच भीमो ऽथ प्रथमम् गत्वा रात्रौ छन्न उपाविशत् मृगम् हरिः इव अदृश्यः प्रत्याकाङ्क्षत् स कीचकम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भीमो भीम pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
प्रथमम् प्रथमम् pos=i
गत्वा गम् pos=vi
रात्रौ रात्रि pos=n,g=f,c=7,n=s
छन्न छद् pos=va,g=m,c=1,n=s,f=part
उपाविशत् उपविश् pos=v,p=3,n=s,l=lan
मृगम् मृग pos=n,g=m,c=2,n=s
हरिः हरि pos=n,g=m,c=1,n=s
इव इव pos=i
अदृश्यः अदृश्य pos=a,g=m,c=1,n=s
प्रत्याकाङ्क्षत् प्रत्याकाङ्क्ष् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
कीचकम् कीचक pos=n,g=m,c=2,n=s