Original

नागो बिल्वमिवाक्रम्य पोथयिष्याम्यहं शिरः ।अलभ्यामिच्छतस्तस्य कीचकस्य दुरात्मनः ॥ ३७ ॥

Segmented

नागो बिल्वम् इव आक्रम्य पोथयिष्यामि अहम् शिरः अलभ्याम् इच्छतः तस्य कीचकस्य दुरात्मनः

Analysis

Word Lemma Parse
नागो नाग pos=n,g=m,c=1,n=s
बिल्वम् बिल्व pos=n,g=m,c=2,n=s
इव इव pos=i
आक्रम्य आक्रम् pos=vi
पोथयिष्यामि पोथय् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
अलभ्याम् अलभ्य pos=a,g=f,c=2,n=s
इच्छतः इष् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
कीचकस्य कीचक pos=n,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s