Original

भीमसेन उवाच ।एवमेतत्करिष्यामि यथा त्वं भीरु भाषसे ।अदृश्यमानस्तस्याद्य तमस्विन्यामनिन्दिते ॥ ३६ ॥

Segmented

भीमसेन उवाच एवम् एतत् करिष्यामि यथा त्वम् भीरु भाषसे अदृश्यमानः तस्य अद्य तमस्विन्याम् अनिन्दिते

Analysis

Word Lemma Parse
भीमसेन भीमसेन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
भीरु भीरु pos=a,g=f,c=8,n=s
भाषसे भाष् pos=v,p=2,n=s,l=lat
अदृश्यमानः अदृश्यमान pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
तमस्विन्याम् तमस्विनी pos=n,g=f,c=7,n=s
अनिन्दिते अनिन्दित pos=a,g=f,c=8,n=s