Original

द्रौपद्युवाच ।यथा न संत्यजेथास्त्वं सत्यं वै मत्कृते विभो ।निगूढस्त्वं तथा वीर कीचकं विनिपातय ॥ ३५ ॥

Segmented

द्रौपदी उवाच यथा न संत्यजेथाः त्वम् सत्यम् वै मद्-कृते विभो निगूढः त्वम् तथा वीर कीचकम् विनिपातय

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
pos=i
संत्यजेथाः संत्यज् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
वै वै pos=i
मद् मद् pos=n,comp=y
कृते कृते pos=i
विभो विभु pos=a,g=m,c=8,n=s
निगूढः निगुह् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
तथा तथा pos=i
वीर वीर pos=n,g=m,c=8,n=s
कीचकम् कीचक pos=n,g=m,c=2,n=s
विनिपातय विनिपातय् pos=v,p=2,n=s,l=lot