Original

ततो दुर्योधनं हत्वा प्रतिपत्स्ये वसुंधराम् ।कामं मत्स्यमुपास्तां हि कुन्तीपुत्रो युधिष्ठिरः ॥ ३४ ॥

Segmented

ततो दुर्योधनम् हत्वा प्रतिपत्स्ये वसुंधराम् कामम् मत्स्यम् उपास्ताम् हि कुन्ती-पुत्रः युधिष्ठिरः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
प्रतिपत्स्ये प्रतिपद् pos=v,p=1,n=s,l=lrt
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s
कामम् कामम् pos=i
मत्स्यम् मत्स्य pos=n,g=m,c=2,n=s
उपास्ताम् उपास् pos=v,p=3,n=s,l=lot
हि हि pos=i
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s