Original

तं गह्वरे प्रकाशे वा पोथयिष्यामि कीचकम् ।अथ चेदवभोत्स्यन्ति हंस्ये मत्स्यानपि ध्रुवम् ॥ ३३ ॥

Segmented

तम् गह्वरे प्रकाशे वा पोथयिष्यामि कीचकम् अथ चेद् अवभोत्स्यन्ति हंस्ये मत्स्यान् अपि ध्रुवम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
गह्वरे गह्वर pos=n,g=n,c=7,n=s
प्रकाशे प्रकाश pos=n,g=m,c=7,n=s
वा वा pos=i
पोथयिष्यामि पोथय् pos=v,p=1,n=s,l=lrt
कीचकम् कीचक pos=n,g=m,c=2,n=s
अथ अथ pos=i
चेद् चेद् pos=i
अवभोत्स्यन्ति अवबुध् pos=v,p=3,n=p,l=lrt
हंस्ये हन् pos=v,p=1,n=s,l=lrt
मत्स्यान् मत्स्य pos=n,g=m,c=2,n=p
अपि अपि pos=i
ध्रुवम् ध्रुवम् pos=i