Original

सत्यं भ्रातॄंश्च धर्मं च पुरस्कृत्य ब्रवीमि ते ।कीचकं निहनिष्यामि वृत्रं देवपतिर्यथा ॥ ३२ ॥

Segmented

सत्यम् भ्रातॄन् च धर्मम् च पुरस्कृत्य ब्रवीमि ते कीचकम् निहनिष्यामि वृत्रम् देवपतिः यथा

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=2,n=s
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
पुरस्कृत्य पुरस्कृ pos=vi
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
कीचकम् कीचक pos=n,g=m,c=2,n=s
निहनिष्यामि निहन् pos=v,p=1,n=s,l=lrt
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
देवपतिः देवपति pos=n,g=m,c=1,n=s
यथा यथा pos=i