Original

या मे प्रीतिस्त्वयाख्याता कीचकस्य समागमे ।हत्वा हिडिम्बं सा प्रीतिर्ममासीद्वरवर्णिनि ॥ ३१ ॥

Segmented

या मे प्रीतिः त्वया आख्याता कीचकस्य समागमे हत्वा हिडिम्बम् सा प्रीतिः मे आसीत् वरवर्णिनि

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
आख्याता आख्या pos=va,g=f,c=1,n=s,f=part
कीचकस्य कीचक pos=n,g=m,c=6,n=s
समागमे समागम pos=n,g=m,c=7,n=s
हत्वा हन् pos=vi
हिडिम्बम् हिडिम्ब pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
वरवर्णिनि वरवर्णिनी pos=n,g=f,c=8,n=s