Original

भीमसेन उवाच ।स्वागतं ते वरारोहे यन्मा वेदयसे प्रियम् ।न ह्यस्य कंचिदिच्छामि सहायं वरवर्णिनि ॥ ३० ॥

Segmented

भीमसेन उवाच स्वागतम् ते वरारोहे यत् माम् वेदयसे प्रियम् न हि अस्य कंचिद् इच्छामि सहायम् वरवर्णिनि

Analysis

Word Lemma Parse
भीमसेन भीमसेन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वरारोहे वरारोह pos=a,g=f,c=8,n=s
यत् यत् pos=i
माम् मद् pos=n,g=,c=2,n=s
वेदयसे वेदय् pos=v,p=2,n=s,l=lat
प्रियम् प्रिय pos=a,g=m,c=2,n=s
pos=i
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
सहायम् सहाय pos=n,g=m,c=2,n=s
वरवर्णिनि वरवर्णिनी pos=n,g=f,c=8,n=s