Original

यैषा नर्तनशाला वै मत्स्यराजेन कारिता ।दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम् ॥ ३ ॥

Segmented

या एषा नर्तन-शाला वै मत्स्य-राजेन कारिता दिवा अत्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम्

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
नर्तन नर्तन pos=n,comp=y
शाला शाला pos=n,g=f,c=1,n=s
वै वै pos=i
मत्स्य मत्स्य pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
कारिता कारय् pos=va,g=f,c=1,n=s,f=part
दिवा दिवा pos=i
अत्र अत्र pos=i
कन्या कन्या pos=n,g=f,c=1,n=p
नृत्यन्ति नृत् pos=v,p=3,n=p,l=lat
रात्रौ रात्रि pos=n,g=f,c=7,n=s
यान्ति या pos=v,p=3,n=p,l=lat
यथागृहम् यथागृहम् pos=i