Original

अश्रु दुःखाभिभूताया मम मार्जस्व भारत ।आत्मनश्चैव भद्रं ते कुरु मानं कुलस्य च ॥ २९ ॥

Segmented

अश्रु दुःख-अभिभूतायाः मम मार्जस्व भारत आत्मनः च एव भद्रम् ते कुरु मानम् कुलस्य च

Analysis

Word Lemma Parse
अश्रु अश्रु pos=n,g=n,c=2,n=s
दुःख दुःख pos=n,comp=y
अभिभूतायाः अभिभू pos=va,g=f,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
मार्जस्व मृज् pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
मानम् मान pos=n,g=m,c=2,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
pos=i