Original

दर्पाच्च सूतपुत्रोऽसौ गन्धर्वानवमन्यते ।तं त्वं प्रहरतां श्रेष्ठ नडं नाग इवोद्धर ॥ २८ ॥

Segmented

दर्पतः च सूतपुत्रो ऽसौ गन्धर्वान् अवमन्यते तम् त्वम् प्रहरताम् श्रेष्ठ नडम् नाग इव उद्धर

Analysis

Word Lemma Parse
दर्पतः दर्प pos=n,g=m,c=5,n=s
pos=i
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
ऽसौ असि pos=n,g=m,c=7,n=s
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
अवमन्यते अवमन् pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
नडम् नड pos=n,g=n,c=2,n=s
नाग नाग pos=n,g=m,c=1,n=s
इव इव pos=i
उद्धर उद्धृ pos=v,p=2,n=s,l=lot