Original

तमुवाच सुकेशान्ता कीचकस्य मया कृतः ।संगमो नर्तनागारे यथावोचः परंतप ॥ २५ ॥

Segmented

तम् उवाच सु केशान्ता कीचकस्य मया कृतः संगमो नर्तन-आगारे यथा वोचः परंतप

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सु सु pos=i
केशान्ता केशान्त pos=n,g=f,c=1,n=s
कीचकस्य कीचक pos=n,g=m,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
संगमो संगम pos=n,g=m,c=1,n=s
नर्तन नर्तन pos=n,comp=y
आगारे आगार pos=n,g=n,c=7,n=s
यथा यथा pos=i
वोचः वच् pos=v,p=2,n=s,l=lun_unaug
परंतप परंतप pos=a,g=m,c=8,n=s