Original

ततस्तु द्रौपदी गत्वा तदा भीमं महानसे ।उपातिष्ठत कल्याणी कौरव्यं पतिमन्तिकात् ॥ २४ ॥

Segmented

ततस् तु द्रौपदी गत्वा तदा भीमम् महानसे उपातिष्ठत कल्याणी कौरव्यम् पतिम् अन्तिकात्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
गत्वा गम् pos=vi
तदा तदा pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
महानसे महानस pos=n,g=n,c=7,n=s
उपातिष्ठत उपस्था pos=v,p=3,n=s,l=lan
कल्याणी कल्याण pos=a,g=f,c=1,n=s
कौरव्यम् कौरव्य pos=n,g=m,c=2,n=s
पतिम् पति pos=n,g=m,c=2,n=s
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s