Original

कृतसंप्रत्ययस्तत्र कीचकः काममोहितः ।नाजानाद्दिवसं यान्तं चिन्तयानः समागमम् ॥ २३ ॥

Segmented

कृत-सम्प्रत्ययः तत्र कीचकः काम-मोहितः न अजानात् दिवसम् यान्तम् चिन्तयानः समागमम्

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
सम्प्रत्ययः सम्प्रत्यय pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
कीचकः कीचक pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part
pos=i
अजानात् ज्ञा pos=v,p=3,n=s,l=lan
दिवसम् दिवस pos=n,g=m,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
चिन्तयानः चिन्तय् pos=va,g=m,c=1,n=s,f=part
समागमम् समागम pos=n,g=m,c=2,n=s