Original

आसीदभ्यधिका चास्य श्रीः श्रियं प्रमुमुक्षतः ।निर्वाणकाले दीपस्य वर्तीमिव दिधक्षतः ॥ २२ ॥

Segmented

आसीद् अभ्यधिका च अस्य श्रीः श्रियम् प्रमुमुक्षतः निर्वाण-काले दीपस्य वर्तीम् इव दिधक्षतः

Analysis

Word Lemma Parse
आसीद् अस् pos=v,p=3,n=s,l=lan
अभ्यधिका अभ्यधिक pos=a,g=f,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
प्रमुमुक्षतः प्रमुमुक्ष् pos=va,g=m,c=6,n=s,f=part
निर्वाण निर्वाण pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
दीपस्य दीप pos=n,g=m,c=6,n=s
वर्तीम् वर्ती pos=n,g=f,c=2,n=s
इव इव pos=i
दिधक्षतः दिधक्ष् pos=va,g=m,c=6,n=s,f=part