Original

तस्य तत्कुर्वतः कर्म कालो दीर्घ इवाभवत् ।अनुचिन्तयतश्चापि तामेवायतलोचनाम् ॥ २१ ॥

Segmented

तस्य तत् कुर्वतः कर्म कालो दीर्घ इव अभवत् अनुचिन्तय् च अपि ताम् एव आयत-लोचनाम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
कुर्वतः कृ pos=va,g=m,c=6,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
कालो काल pos=n,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,g=m,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
अनुचिन्तय् अनुचिन्तय् pos=va,g=m,c=6,n=s,f=part
pos=i
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
एव एव pos=i
आयत आयम् pos=va,comp=y,f=part
लोचनाम् लोचन pos=n,g=f,c=2,n=s