Original

गन्धाभरणमाल्येषु व्यासक्तः स विशेषतः ।अलंचकार सोऽऽत्मानं सत्वरः काममोहितः ॥ २० ॥

Segmented

गन्ध-आभरण-माल्येषु व्यासक्तः स विशेषतः अलंचकार सो स त्वरः काम-मोहितः

Analysis

Word Lemma Parse
गन्ध गन्ध pos=n,comp=y
आभरण आभरण pos=n,comp=y
माल्येषु माल्य pos=n,g=n,c=7,n=p
व्यासक्तः व्यासञ्ज् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
विशेषतः विशेषतः pos=i
अलंचकार अलंकृ pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
pos=i
त्वरः त्वरा pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part