Original

अस्याः प्रदोषे शर्वर्याः कुरुष्वानेन संगमम् ।दुःखं शोकं च निर्धूय याज्ञसेनि शुचिस्मिते ॥ २ ॥

Segmented

अस्याः प्रदोषे शर्वर्याः कुरुष्व अनेन संगमम् दुःखम् शोकम् च निर्धूय याज्ञसेनि शुचि-स्मिते

Analysis

Word Lemma Parse
अस्याः इदम् pos=n,g=f,c=6,n=s
प्रदोषे प्रदोष pos=n,g=m,c=7,n=s
शर्वर्याः शर्वरी pos=n,g=f,c=6,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
अनेन इदम् pos=n,g=m,c=3,n=s
संगमम् संगम pos=n,g=m,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
शोकम् शोक pos=n,g=m,c=2,n=s
pos=i
निर्धूय निर्धू pos=vi
याज्ञसेनि याज्ञसेनी pos=n,g=f,c=8,n=s
शुचि शुचि pos=a,comp=y
स्मिते स्मित pos=n,g=f,c=8,n=s