Original

कीचकोऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः ।सैरन्ध्रीरूपिणं मूढो मृत्युं तं नावबुद्धवान् ॥ १९ ॥

Segmented

कीचको ऽथ गृहम् गत्वा भृशम् हर्ष-परिप्लुतः सैरन्ध्री-रूपिणम् मूढो मृत्युम् तम् न अवबुध्

Analysis

Word Lemma Parse
कीचको कीचक pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
गृहम् गृह pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
भृशम् भृशम् pos=i
हर्ष हर्ष pos=n,comp=y
परिप्लुतः परिप्लु pos=va,g=m,c=1,n=s,f=part
सैरन्ध्री सैरन्ध्री pos=n,comp=y
रूपिणम् रूपिन् pos=a,g=m,c=2,n=s
मूढो मुह् pos=va,g=m,c=1,n=s,f=part
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अवबुध् अवबुध् pos=va,g=m,c=1,n=s,f=part