Original

वैशंपायन उवाच ।तमर्थं प्रतिजल्पन्त्याः कृष्णायाः कीचकेन ह ।दिवसार्धं समभवन्मासेनैव समं नृप ॥ १८ ॥

Segmented

वैशंपायन उवाच तम् अर्थम् प्रतिजल्पन्त्याः कृष्णायाः कीचकेन ह दिवस-अर्धम् समभवत् मासेन एव समम् नृप

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
प्रतिजल्पन्त्याः प्रतिजल्प् pos=va,g=f,c=6,n=s,f=part
कृष्णायाः कृष्णा pos=n,g=f,c=6,n=s
कीचकेन कीचक pos=n,g=m,c=3,n=s
pos=i
दिवस दिवस pos=n,comp=y
अर्धम् अर्ध pos=n,g=n,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
मासेन मास pos=n,g=m,c=3,n=s
एव एव pos=i
समम् सम pos=n,g=n,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s