Original

तमिस्रे तत्र गच्छेथा गन्धर्वास्तन्न जानते ।तत्र दोषः परिहृतो भविष्यति न संशयः ॥ १७ ॥

Segmented

तमिस्रे तत्र गच्छेथा गन्धर्वाः तत् न जानते तत्र दोषः परिहृतो भविष्यति न संशयः

Analysis

Word Lemma Parse
तमिस्रे तमिस्र pos=n,g=n,c=7,n=s
तत्र तत्र pos=i
गच्छेथा गम् pos=v,p=2,n=s,l=vidhilin
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
pos=i
जानते ज्ञा pos=v,p=3,n=p,l=lat
तत्र तत्र pos=i
दोषः दोष pos=n,g=m,c=1,n=s
परिहृतो परिहृ pos=va,g=m,c=1,n=s,f=part
भविष्यति भू pos=v,p=3,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s