Original

समागमार्थं रम्भोरु त्वया मदनमोहितः ।यथा त्वां नावभोत्स्यन्ति गन्धर्वाः सूर्यवर्चसः ॥ १५ ॥

Segmented

समागम-अर्थम् रम्भा-ऊरु त्वया मदन-मोहितः यथा त्वाम् न अवभोत्स्यन्ति गन्धर्वाः सूर्य-वर्चसः

Analysis

Word Lemma Parse
समागम समागम pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
रम्भा रम्भा pos=n,comp=y
ऊरु ऊरु pos=n,g=f,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
मदन मदन pos=n,comp=y
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
अवभोत्स्यन्ति अवबुध् pos=v,p=3,n=p,l=lrt
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
सूर्य सूर्य pos=n,comp=y
वर्चसः वर्चस् pos=n,g=m,c=1,n=p