Original

अवबोधाद्धि भीतास्मि गन्धर्वाणां यशस्विनाम् ।एवं मे प्रतिजानीहि ततोऽहं वशगा तव ॥ १३ ॥

Segmented

अवबोधात् हि भीता अस्मि गन्धर्वाणाम् यशस्विनाम् एवम् मे प्रतिजानीहि ततो ऽहम् वशगा तव

Analysis

Word Lemma Parse
अवबोधात् अवबोध pos=n,g=m,c=5,n=s
हि हि pos=i
भीता भी pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
गन्धर्वाणाम् गन्धर्व pos=n,g=m,c=6,n=p
यशस्विनाम् यशस्विन् pos=a,g=m,c=6,n=p
एवम् एवम् pos=i
मे मद् pos=n,g=,c=6,n=s
प्रतिजानीहि प्रतिज्ञा pos=v,p=2,n=s,l=lot
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
वशगा वशग pos=a,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s