Original

दासीशतं च ते दद्यां दासानामपि चापरम् ।रथं चाश्वतरीयुक्तमस्तु नौ भीरु संगमः ॥ ११ ॥

Segmented

दासी-शतम् च ते दद्याम् दासानाम् अपि च अपरम् रथम् च अश्वतरी-युक्तम् अस्तु नौ भीरु संगमः

Analysis

Word Lemma Parse
दासी दासी pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=4,n=s
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
दासानाम् दास pos=n,g=m,c=6,n=p
अपि अपि pos=i
pos=i
अपरम् अपर pos=n,g=n,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
अश्वतरी अश्वतरी pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
अस्तु अस् pos=v,p=3,n=s,l=lot
नौ मद् pos=n,g=,c=6,n=d
भीरु भीरु pos=a,g=f,c=8,n=s
संगमः संगम pos=n,g=m,c=1,n=s