Original

सा सुखं प्रतिपद्यस्व दासो भीरु भवामि ते ।अह्नाय तव सुश्रोणि शतं निष्कान्ददाम्यहम् ॥ १० ॥

Segmented

सा सुखम् प्रतिपद्यस्व दासो भीरु भवामि ते तव सुश्रोणि शतम् निष्कान् ददामि अहम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
प्रतिपद्यस्व प्रतिपद् pos=v,p=2,n=s,l=lot
दासो दास pos=n,g=m,c=1,n=s
भीरु भीरु pos=a,g=f,c=8,n=s
भवामि भू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
सुश्रोणि सुश्रोणी pos=n,g=f,c=8,n=s
शतम् शत pos=n,g=n,c=2,n=s
निष्कान् निष्क pos=n,g=m,c=2,n=p
ददामि दा pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s