Original

भीमसेन उवाच ।तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे ।अद्य तं सूदयिष्यामि कीचकं सहबान्धवम् ॥ १ ॥

Segmented

भीमसेन उवाच तथा भद्रे करिष्यामि यथा त्वम् भीरु भाषसे अद्य तम् सूदयिष्यामि कीचकम् सहबान्धवम्

Analysis

Word Lemma Parse
भीमसेन भीमसेन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
भद्रे भद्र pos=a,g=f,c=8,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
भीरु भीरु pos=a,g=f,c=8,n=s
भाषसे भाष् pos=v,p=2,n=s,l=lat
अद्य अद्य pos=i
तम् तद् pos=n,g=m,c=2,n=s
सूदयिष्यामि सूदय् pos=v,p=1,n=s,l=lrt
कीचकम् कीचक pos=n,g=m,c=2,n=s
सहबान्धवम् सहबान्धव pos=a,g=m,c=2,n=s