Original

दुहिता जनकस्यापि वैदेही यदि ते श्रुता ।पतिमन्वचरत्सीता महारण्यनिवासिनम् ॥ ९ ॥

Segmented

दुहिता जनकस्य अपि वैदेही यदि ते श्रुता पतिम् अन्वचरत् सीता महा-अरण्य-निवासिनम्

Analysis

Word Lemma Parse
दुहिता दुहितृ pos=n,g=f,c=1,n=s
जनकस्य जनक pos=n,g=m,c=6,n=s
अपि अपि pos=i
वैदेही वैदेही pos=n,g=f,c=1,n=s
यदि यदि pos=i
ते त्वद् pos=n,g=,c=4,n=s
श्रुता श्रु pos=va,g=f,c=1,n=s,f=part
पतिम् पति pos=n,g=m,c=2,n=s
अन्वचरत् अनुचर् pos=v,p=3,n=s,l=lan
सीता सीता pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
अरण्य अरण्य pos=n,comp=y
निवासिनम् निवासिन् pos=a,g=m,c=2,n=s