Original

नाडायनी चेन्द्रसेना रूपेण यदि ते श्रुता ।पतिमन्वचरद्वृद्धं पुरा वर्षसहस्रिणम् ॥ ८ ॥

Segmented

नाडायनी च इन्द्रसेना रूपेण यदि ते श्रुता पतिम् अन्वचरद् वृद्धम् पुरा वर्ष-सहस्रिणम्

Analysis

Word Lemma Parse
नाडायनी नाडायन pos=a,g=f,c=1,n=s
pos=i
इन्द्रसेना इन्द्रसेना pos=n,g=f,c=1,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
यदि यदि pos=i
ते त्वद् pos=n,g=,c=4,n=s
श्रुता श्रु pos=va,g=f,c=1,n=s,f=part
पतिम् पति pos=n,g=m,c=2,n=s
अन्वचरद् अनुचर् pos=v,p=3,n=s,l=lan
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
पुरा पुरा pos=i
वर्ष वर्ष pos=n,comp=y
सहस्रिणम् सहस्रिन् pos=a,g=m,c=2,n=s