Original

सुकन्या नाम शार्याती भार्गवं च्यवनं वने ।वल्मीकभूतं शाम्यन्तमन्वपद्यत भामिनी ॥ ७ ॥

Segmented

सुकन्या नाम शार्याती भार्गवम् च्यवनम् वने वल्मीक-भूतम् शाम्यन्तम् अन्वपद्यत भामिनी

Analysis

Word Lemma Parse
सुकन्या सुकन्या pos=n,g=f,c=1,n=s
नाम नाम pos=i
शार्याती शार्याती pos=n,g=f,c=1,n=s
भार्गवम् भार्गव pos=n,g=m,c=2,n=s
च्यवनम् च्यवन pos=n,g=m,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
वल्मीक वल्मीक pos=n,comp=y
भूतम् भू pos=va,g=m,c=2,n=s,f=part
शाम्यन्तम् शम् pos=va,g=m,c=2,n=s,f=part
अन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan
भामिनी भामिनी pos=n,g=f,c=1,n=s