Original

इमं च समुपालम्भं त्वत्तो राजा युधिष्ठिरः ।शृणुयाद्यदि कल्याणि कृत्स्नं जह्यात्स जीवितम् ॥ ५ ॥

Segmented

इमम् च समुपालम्भम् त्वत्तो राजा युधिष्ठिरः शृणुयाद् यदि कल्याणि कृत्स्नम् जह्यात् स जीवितम्

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
pos=i
समुपालम्भम् समुपालम्भ pos=n,g=m,c=2,n=s
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
शृणुयाद् श्रु pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
कल्याणि कल्याण pos=a,g=f,c=8,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
जह्यात् हा pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s