Original

वैशंपायन उवाच ।इत्युक्त्वा प्रारुदत्कृष्णा भीमस्योरः समाश्रिता ।भीमश्च तां परिष्वज्य महत्सान्त्वं प्रयुज्य च ।कीचकं मनसागच्छत्सृक्किणी परिसंलिहन् ॥ ३४ ॥

Segmented

वैशंपायन उवाच इति उक्त्वा प्रारुदत् कृष्णा भीमस्य उरः समाश्रिता भीमः च ताम् परिष्वज्य महत् सान्त्वम् प्रयुज्य च कीचकम् मनसा अगच्छत् सृक्किणी परिसंलिहन्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
प्रारुदत् प्ररुद् pos=v,p=3,n=s,l=lun
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
उरः उरस् pos=n,g=n,c=2,n=s
समाश्रिता समाश्रि pos=va,g=f,c=1,n=s,f=part
भीमः भीम pos=n,g=m,c=1,n=s
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
परिष्वज्य परिष्वज् pos=vi
महत् महत् pos=a,g=n,c=2,n=s
सान्त्वम् सान्त्व pos=n,g=n,c=2,n=s
प्रयुज्य प्रयुज् pos=vi
pos=i
कीचकम् कीचक pos=n,g=m,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
अगच्छत् गम् pos=v,p=3,n=s,l=lan
सृक्किणी सृक्विणी pos=n,g=f,c=2,n=d
परिसंलिहन् परिसंलिह् pos=va,g=m,c=1,n=s,f=part