Original

तं चेज्जीवन्तमादित्यः प्रातरभ्युदयिष्यति ।विषमालोड्य पास्यामि मा कीचकवशं गमम् ।श्रेयो हि मरणं मह्यं भीमसेन तवाग्रतः ॥ ३३ ॥

Segmented

तम् चेद् जीवन्तम् आदित्यः प्रातः अभ्युदयिष्यति विषम् आलोड्य पास्यामि मा कीचक-वशम् गमम् श्रेयो हि मरणम् मह्यम् भीमसेन ते अग्रतस्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
चेद् चेद् pos=i
जीवन्तम् जीव् pos=va,g=m,c=2,n=s,f=part
आदित्यः आदित्य pos=n,g=m,c=1,n=s
प्रातः प्रातर् pos=i
अभ्युदयिष्यति अभ्युदि pos=v,p=3,n=s,l=lrt
विषम् विष pos=n,g=n,c=2,n=s
आलोड्य आलोडय् pos=vi
पास्यामि पा pos=v,p=1,n=s,l=lrt
मा मा pos=i
कीचक कीचक pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गमम् गम् pos=v,p=1,n=s,l=lun_unaug
श्रेयो श्रेयस् pos=a,g=n,c=1,n=s
हि हि pos=i
मरणम् मरण pos=n,g=n,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
भीमसेन भीमसेन pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
अग्रतस् अग्रतस् pos=i