Original

जहीममपि पापं त्वं योऽयं मामवमन्यते ।कीचको राजवाल्लभ्याच्छोककृन्मम भारत ॥ ३१ ॥

Segmented

जहि इमम् अपि पापम् त्वम् यो ऽयम् माम् अवमन्यते कीचको राज-वाल्लभ्यात् शोक-कृत् मे भारत

Analysis

Word Lemma Parse
जहि हा pos=v,p=2,n=s,l=lot
इमम् इदम् pos=n,g=m,c=2,n=s
अपि अपि pos=i
पापम् पाप pos=a,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अवमन्यते अवमन् pos=v,p=3,n=s,l=lat
कीचको कीचक pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
वाल्लभ्यात् वाल्लभ्य pos=n,g=n,c=5,n=s
शोक शोक pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s