Original

त्वया ह्यहं परित्राता तस्माद्घोराज्जटासुरात् ।जयद्रथं तथैव त्वमजैषीर्भ्रातृभिः सह ॥ ३० ॥

Segmented

त्वया हि अहम् परित्राता तस्माद् घोरात् जटासुरात् जयद्रथम् तथा एव त्वम् अजैषीः भ्रातृभिः सह

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
परित्राता परित्रा pos=va,g=f,c=1,n=s,f=part
तस्माद् तद् pos=n,g=m,c=5,n=s
घोरात् घोर pos=a,g=m,c=5,n=s
जटासुरात् जटासुर pos=n,g=m,c=5,n=s
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अजैषीः जि pos=v,p=2,n=s,l=lun
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i