Original

यच्च राष्ट्रात्प्रच्यवनं कुरूणामवधश्च यः ।सुयोधनस्य कर्णस्य शकुनेः सौबलस्य च ॥ ३ ॥

Segmented

यत् च राष्ट्रात् प्रच्यवनम् कुरूणाम् अवधः च यः सुयोधनस्य कर्णस्य शकुनेः सौबलस्य च

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
राष्ट्रात् राष्ट्र pos=n,g=n,c=5,n=s
प्रच्यवनम् प्रच्यवन pos=n,g=n,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अवधः अवध pos=n,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
सुयोधनस्य सुयोधन pos=n,g=m,c=6,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
शकुनेः शकुनि pos=n,g=m,c=6,n=s
सौबलस्य सौबल pos=n,g=m,c=6,n=s
pos=i