Original

पश्यतो धर्मराजस्य कीचको मां पदावधीत् ।तव चैव समक्षं वै भीमसेन महाबल ॥ २९ ॥

Segmented

पश्यतो धर्मराजस्य कीचको माम् पदा अवधीत् तव च एव समक्षम् वै भीमसेन महा-बल

Analysis

Word Lemma Parse
पश्यतो दृश् pos=va,g=m,c=6,n=s,f=part
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
कीचको कीचक pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
पदा पद् pos=n,g=m,c=3,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
समक्षम् समक्ष pos=a,g=n,c=2,n=s
वै वै pos=i
भीमसेन भीमसेन pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s