Original

वदतां वर्णधर्मांश्च ब्राह्मणानां हि मे श्रुतम् ।क्षत्रियस्य सदा धर्मो नान्यः शत्रुनिबर्हणात् ॥ २८ ॥

Segmented

वदताम् वर्ण-धर्मान् च ब्राह्मणानाम् हि मे श्रुतम् क्षत्रियस्य सदा धर्मो न अन्यः शत्रु-निबर्हणात्

Analysis

Word Lemma Parse
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर्ण वर्ण pos=n,comp=y
धर्मान् धर्म pos=n,g=m,c=2,n=p
pos=i
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
सदा सदा pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
निबर्हणात् निबर्हण pos=n,g=n,c=5,n=s