Original

तद्धर्मे यतमानानां महान्धर्मो नशिष्यति ।समयं रक्षमाणानां भार्या वो न भविष्यति ॥ २६ ॥

Segmented

तद् धर्मे यतमानानाम् महान् धर्मो नशिष्यति समयम् रक्षमाणानाम् भार्या वो न भविष्यति

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
यतमानानाम् यत् pos=va,g=m,c=6,n=p,f=part
महान् महत् pos=a,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
नशिष्यति नश् pos=v,p=3,n=s,l=lrt
समयम् समय pos=n,g=m,c=2,n=s
रक्षमाणानाम् रक्ष् pos=va,g=m,c=6,n=p,f=part
भार्या भार्या pos=n,g=f,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt