Original

एवमुक्तः स दुष्टात्मा प्रहस्य स्वनवत्तदा ।न तिष्ठति स्म सन्मार्गे न च धर्मं बुभूषति ॥ २४ ॥

Segmented

एवम् उक्तः स दुष्ट-आत्मा प्रहस्य स्वनवत् तदा न तिष्ठति स्म सत्-मार्गे न च धर्मम् बुभूषति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
दुष्ट दुष्ट pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्रहस्य प्रहस् pos=vi
स्वनवत् स्वनवत् pos=a,g=n,c=2,n=s
तदा तदा pos=i
pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
स्म स्म pos=i
सत् सत् pos=a,comp=y
मार्गे मार्ग pos=n,g=m,c=7,n=s
pos=i
pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
बुभूषति बुभूष् pos=v,p=3,n=s,l=lat