Original

धर्मे स्थितास्मि सततं कुलशीलसमन्विता ।नेच्छामि कंचिद्वध्यन्तं तेन जीवसि कीचक ॥ २३ ॥

Segmented

धर्मे स्थिता अस्मि सततम् कुल-शील-समन्विता न इच्छामि कंचिद् वध्यन्तम् तेन जीवसि कीचक

Analysis

Word Lemma Parse
धर्मे धर्म pos=n,g=m,c=7,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
सततम् सततम् pos=i
कुल कुल pos=n,comp=y
शील शील pos=n,comp=y
समन्विता समन्वित pos=a,g=f,c=1,n=s
pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
वध्यन्तम् वध् pos=va,g=m,c=2,n=s,f=part
तेन तेन pos=i
जीवसि जीव् pos=v,p=2,n=s,l=lat
कीचक कीचक pos=n,g=m,c=8,n=s