Original

इत्युक्ते चाब्रुवं सूतं कामातुरमहं पुनः ।न त्वं प्रतिबलस्तेषां गन्धर्वाणां यशस्विनाम् ॥ २२ ॥

Segmented

इति उक्ते च अब्रुवम् सूतम् काम-आतुरम् अहम् पुनः न त्वम् प्रतिबलः तेषाम् गन्धर्वाणाम् यशस्विनाम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
pos=i
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
सूतम् सूत pos=n,g=m,c=2,n=s
काम काम pos=n,comp=y
आतुरम् आतुर pos=a,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
पुनः पुनर् pos=i
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रतिबलः प्रतिबल pos=a,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
गन्धर्वाणाम् गन्धर्व pos=n,g=m,c=6,n=p
यशस्विनाम् यशस्विन् pos=a,g=m,c=6,n=p