Original

शतं सहस्रमपि वा गन्धर्वाणामहं रणे ।समागतं हनिष्यामि त्वं भीरु कुरु मे क्षणम् ॥ २१ ॥

Segmented

शतम् सहस्रम् अपि वा गन्धर्वाणाम् अहम् रणे समागतम् हनिष्यामि त्वम् भीरु कुरु मे क्षणम्

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=2,n=s
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
अपि अपि pos=i
वा वा pos=i
गन्धर्वाणाम् गन्धर्व pos=n,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
समागतम् समागम् pos=va,g=n,c=2,n=s,f=part
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s
भीरु भीरु pos=a,g=f,c=8,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
क्षणम् क्षण pos=n,g=m,c=2,n=s