Original

एवमुक्तः स दुष्टात्मा कीचकः प्रत्युवाच ह ।नाहं बिभेमि सैरन्ध्रि गन्धर्वाणां शुचिस्मिते ॥ २० ॥

Segmented

एवम् उक्तः स दुष्ट-आत्मा कीचकः प्रत्युवाच ह न अहम् बिभेमि सैरन्ध्रि गन्धर्वाणाम् शुचि-स्मिते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
दुष्ट दुष्ट pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कीचकः कीचक pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
बिभेमि भी pos=v,p=1,n=s,l=lat
सैरन्ध्रि सैरन्ध्री pos=n,g=f,c=8,n=s
गन्धर्वाणाम् गन्धर्व pos=n,g=m,c=6,n=p
शुचि शुचि pos=a,comp=y
स्मिते स्मित pos=n,g=f,c=8,n=s