Original

सभायां स्म विराटस्य करोमि कदनं महत् ।तत्र मां धर्मराजस्तु कटाक्षेण न्यवारयत् ।तदहं तस्य विज्ञाय स्थित एवास्मि भामिनि ॥ २ ॥

Segmented

सभायाम् स्म विराटस्य करोमि कदनम् महत् तत्र माम् धर्मराजः तु कटाक्षेण न्यवारयत् तद् अहम् तस्य विज्ञाय स्थित एव अस्मि भामिनि

Analysis

Word Lemma Parse
सभायाम् सभा pos=n,g=f,c=7,n=s
स्म स्म pos=i
विराटस्य विराट pos=n,g=m,c=6,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
कदनम् कदन pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
तत्र तत्र pos=i
माम् मद् pos=n,g=,c=2,n=s
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
तु तु pos=i
कटाक्षेण कटाक्ष pos=n,g=m,c=3,n=s
न्यवारयत् निवारय् pos=v,p=3,n=s,l=lan
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विज्ञाय विज्ञा pos=vi
स्थित स्था pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
भामिनि भामिनी pos=n,g=f,c=8,n=s