Original

गन्धर्वाणामहं भार्या पञ्चानां महिषी प्रिया ।ते त्वां निहन्युर्दुर्धर्षाः शूराः साहसकारिणः ॥ १९ ॥

Segmented

गन्धर्वाणाम् अहम् भार्या पञ्चानाम् महिषी प्रिया ते त्वाम् निहन्युः दुर्धर्षाः शूराः साहस-कारिणः

Analysis

Word Lemma Parse
गन्धर्वाणाम् गन्धर्व pos=n,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
पञ्चानाम् पञ्चन् pos=n,g=m,c=6,n=p
महिषी महिषी pos=n,g=f,c=1,n=s
प्रिया प्रिय pos=a,g=f,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
निहन्युः निहन् pos=v,p=3,n=p,l=vidhilin
दुर्धर्षाः दुर्धर्ष pos=a,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
साहस साहस pos=n,comp=y
कारिणः कारिन् pos=a,g=m,c=1,n=p