Original

तस्या विदित्वा तं भावं स्वयं चानृतदर्शनः ।कीचकोऽयं सुदुष्टात्मा सदा प्रार्थयते हि माम् ॥ १७ ॥

Segmented

तस्या विदित्वा तम् भावम् स्वयम् च अनृत-दर्शनः कीचको ऽयम् सु दुष्ट-आत्मा सदा प्रार्थयते हि माम्

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
विदित्वा विद् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
भावम् भाव pos=n,g=m,c=2,n=s
स्वयम् स्वयम् pos=i
pos=i
अनृत अनृत pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
कीचको कीचक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
सु सु pos=i
दुष्ट दुष्ट pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सदा सदा pos=i
प्रार्थयते प्रार्थय् pos=v,p=3,n=s,l=lat
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s