Original

द्रौपद्युवाच ।आर्तयैतन्मया भीम कृतं बाष्पविमोक्षणम् ।अपारयन्त्या दुःखानि न राजानमुपालभे ॥ १४ ॥

Segmented

द्रौपदी उवाच आर्तया एतत् मया भीम कृतम् बाष्प-विमोक्षणम् अ पारय् दुःखानि न राजानम् उपालभे

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आर्तया आर्त pos=a,g=f,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
भीम भीम pos=n,g=m,c=8,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
बाष्प बाष्प pos=n,comp=y
विमोक्षणम् विमोक्षण pos=n,g=n,c=1,n=s
pos=i
पारय् पारय् pos=va,g=f,c=3,n=s,f=part
दुःखानि दुःख pos=n,g=n,c=2,n=p
pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
उपालभे उपालभ् pos=v,p=1,n=s,l=lan