Original

यथैताः कीर्तिता नार्यो रूपवत्यः पतिव्रताः ।तथा त्वमपि कल्याणि सर्वैः समुदिता गुणैः ॥ १२ ॥

Segmented

यथा एताः कीर्तिता नार्यो रूपवत्यः पतिव्रताः तथा त्वम् अपि कल्याणि सर्वैः समुदिता गुणैः

Analysis

Word Lemma Parse
यथा यथा pos=i
एताः एतद् pos=n,g=f,c=1,n=p
कीर्तिता कीर्तय् pos=va,g=f,c=1,n=p,f=part
नार्यो नारी pos=n,g=f,c=1,n=p
रूपवत्यः रूपवत् pos=a,g=f,c=1,n=p
पतिव्रताः पतिव्रता pos=n,g=f,c=1,n=p
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
कल्याणि कल्याण pos=a,g=f,c=8,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
समुदिता समुदि pos=va,g=f,c=1,n=s,f=part
गुणैः गुण pos=n,g=m,c=3,n=p