Original

लोपामुद्रा तथा भीरु वयोरूपसमन्विता ।अगस्त्यमन्वयाद्धित्वा कामान्सर्वानमानुषान् ॥ ११ ॥

Segmented

लोपामुद्रा तथा भीरु वयः-रूप-समन्विता अगस्त्यम् अन्वयात् हित्वा कामान् सर्वान् अमानुषान्

Analysis

Word Lemma Parse
लोपामुद्रा लोपामुद्रा pos=n,g=f,c=1,n=s
तथा तथा pos=i
भीरु भीरु pos=a,g=f,c=8,n=s
वयः वयस् pos=n,comp=y
रूप रूप pos=n,comp=y
समन्विता समन्वित pos=a,g=f,c=1,n=s
अगस्त्यम् अगस्त्य pos=n,g=m,c=2,n=s
अन्वयात् अनुया pos=v,p=3,n=s,l=lun
हित्वा हा pos=vi
कामान् काम pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अमानुषान् अमानुष pos=a,g=m,c=2,n=p